-
TOSSED , p. p.
क्षिप्तः -प्ता -प्तं, उत्क्षिप्तः &c., क्षुब्धः -ब्धा -ब्धं, संक्षुब्धः &c., उद्धूतः -ता -तं, विधूतः &c., व्यस्तः -स्ता -स्तं, प्रलोठितः -ता -तं, उद्भ्रान्तः-न्ता -न्तं, विक्षिप्तः &c., विकीर्य्यमाणः -णा -णं, काल्यमानः &c.
Site Search
Input language: